Original

किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् ।अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥ ३१ ॥

Segmented

किम् तु अत्र संविधातव्यम् भवताम् यद् भवेत् हितम् अनेन अहम् भृशम् तप्ये गुण-दोषौ मद्-आश्रयौ

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
संविधातव्यम् संविधा pos=va,g=n,c=1,n=s,f=krtya
भवताम् भवत् pos=a,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हितम् हित pos=a,g=n,c=1,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
भृशम् भृशम् pos=i
तप्ये तप् pos=v,p=1,n=s,l=lat
गुण गुण pos=n,comp=y
दोषौ दोष pos=n,g=m,c=1,n=d
मद् मद् pos=n,comp=y
आश्रयौ आश्रय pos=n,g=m,c=1,n=d