Original

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः ।सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥ ३० ॥

Segmented

न एषा वो नैष्ठिकी बुद्धिः मता कर्तुम् भुजंगमाः सर्वेषाम् एव मे बुद्धिः पन्नगानाम् न रोचते

Analysis

Word Lemma Parse
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
कर्तुम् कृ pos=vi
भुजंगमाः भुजंगम pos=n,g=m,c=8,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
पन्नगानाम् पन्नग pos=n,g=m,c=6,n=p
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat