Original

वासुकिरुवाच ।अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः ।तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥ ३ ॥

Segmented

वासुकिः उवाच अयम् शापो यथा उद्दिष्टः विदितम् वः तथा अनघाः तस्य शापस्य मोक्ष-अर्थम् मन्त्रयित्वा यतामहे

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
शापो शाप pos=n,g=m,c=1,n=s
यथा यथा pos=i
उद्दिष्टः उद्दिश् pos=va,g=m,c=1,n=s,f=part
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
तथा तथा pos=i
अनघाः अनघ pos=a,g=m,c=8,n=p
तस्य तद् pos=n,g=m,c=6,n=s
शापस्य शाप pos=n,g=m,c=6,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मन्त्रयित्वा मन्त्रय् pos=vi
यतामहे यत् pos=v,p=1,n=p,l=lat