Original

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् ।वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान् ॥ २९ ॥

Segmented

इति उक्त्वा समुदैक्षन्त वासुकिम् पन्नग-ईश्वरम् वासुकिः च अपि संचिन्त्य तान् उवाच भुजंगमान्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
समुदैक्षन्त समुदीक्ष् pos=v,p=3,n=p,l=lan
वासुकिम् वासुकि pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संचिन्त्य संचिन्तय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
भुजंगमान् भुजंगम pos=n,g=m,c=2,n=p