Original

एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता ।यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ॥ २८ ॥

Segmented

एषा वै नैष्ठिकी बुद्धिः सर्वेषाम् एव संमता यथा वा मन्यसे राजन् तत् क्षिप्रम् संविधीयताम्

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
वै वै pos=i
नैष्ठिकी नैष्ठिक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
वा वा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot