Original

अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः ।दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ।छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥ २७ ॥

Segmented

अपरे तु अब्रुवन् तत्र नागाः सुकृत-कारिणः दशाम एनम् प्रगृह्य आशु कृतम् एवम् भविष्यति छिन्नम् मूलम् अनर्थानाम् मृते तस्मिन् भविष्यति

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
नागाः नाग pos=n,g=m,c=1,n=p
सुकृत सुकृत pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
दशाम दंश् pos=v,p=1,n=p,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
मूलम् मूल pos=n,g=n,c=1,n=s
अनर्थानाम् अनर्थ pos=n,g=m,c=6,n=p
मृते मृ pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
भविष्यति भू pos=va,g=m,c=7,n=s,f=part