Original

अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् ।गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ॥ २६ ॥

Segmented

अपरे तु अब्रुवन् तत्र जले प्रक्रीडितम् नृपम् गृहम् आनीय बध्नीमः क्रतुः एवम् भवेन् न सः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
जले जल pos=n,g=n,c=7,n=s
प्रक्रीडितम् प्रक्रीड् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
आनीय आनी pos=vi
बध्नीमः बन्ध् pos=v,p=1,n=p,l=lat
क्रतुः क्रतु pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
भवेन् भू pos=v,p=3,n=s,l=vidhilin
pos=i
सः तद् pos=n,g=m,c=1,n=s