Original

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे ।यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ।वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ॥ २५ ॥

Segmented

अपरे तु अब्रुवन् तत्र ऋत्विजो ऽस्य भवामहे यज्ञ-विघ्नम् करिष्यामो दीयताम् दक्षिणा इति

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
ऋत्विजो ऋत्विज् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
भवामहे भू pos=v,p=1,n=p,l=lat
यज्ञ यज्ञ pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
करिष्यामो कृ pos=v,p=1,n=p,l=lrt
दीयताम् दा pos=v,p=3,n=s,l=lot
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
इति इति pos=i