Original

अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः ।स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ॥ २४ ॥

Segmented

अथवा संस्कृतम् भोज्यम् दूषयन्तु भुजंगमाः स्वेन मूत्र-पुरीषेण सर्व-भोज्य-विनाशिन्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
संस्कृतम् संस्कृ pos=va,g=n,c=2,n=s,f=part
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
दूषयन्तु दूषय् pos=v,p=3,n=p,l=lot
भुजंगमाः भुजंगम pos=n,g=m,c=1,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
मूत्र मूत्र pos=n,comp=y
पुरीषेण पुरीष pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=n,c=3,n=s