Original

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः ।जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥ २३ ॥

Segmented

यज्ञे वा भुजगाः तस्मिन् शतशस् ऽथ सहस्रशः जनम् दशन्तु वै सर्वम् एवम् त्रासो भविष्यति

Analysis

Word Lemma Parse
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
वा वा pos=i
भुजगाः भुजग pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
शतशस् शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
जनम् जन pos=n,g=m,c=2,n=s
दशन्तु दंश् pos=v,p=3,n=p,l=lot
वै वै pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
त्रासो त्रास pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt