Original

स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः ।प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ॥ २२ ॥

Segmented

स्रुच्-भाण्डम् निशि गत्वा वा अपरे भुजग-उत्तमाः प्रमत्तानाम् हरन्तु आशु विघ्न एवम् भविष्यति

Analysis

Word Lemma Parse
स्रुच् स्रुच् pos=n,comp=y
भाण्डम् भाण्ड pos=n,g=n,c=2,n=s
निशि निश् pos=n,g=f,c=7,n=s
गत्वा गम् pos=vi
वा वा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भुजग भुजग pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
प्रमत्तानाम् प्रमद् pos=va,g=m,c=6,n=p,f=part
हरन्तु हृ pos=v,p=3,n=p,l=lot
आशु आशु pos=a,g=n,c=2,n=s
विघ्न विघ्न pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt