Original

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् ।वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥ २१ ॥

Segmented

अपरे तु अब्रुवन् नागाः समिद्धम् जातवेदसम् वर्षैः निर्वापयिष्यामो मेघा भूत्वा स विद्युतः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
नागाः नाग pos=n,g=m,c=1,n=p
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
वर्षैः वर्ष pos=n,g=m,c=3,n=p
निर्वापयिष्यामो निर्वापय् pos=v,p=1,n=p,l=lrt
मेघा मेघ pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p