Original

सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा ।अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ॥ २० ॥

Segmented

सम्यक् सत्-धर्म-मूला हि व्यसने शान्तिः उत्तमा अधर्म-उत्तरता नाम कृत्स्नम् व्यापादयेत् जगत्

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
सत् अस् pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
मूला मूल pos=n,g=f,c=1,n=s
हि हि pos=i
व्यसने व्यसन pos=n,g=n,c=7,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s
अधर्म अधर्म pos=n,comp=y
उत्तरता उत्तरता pos=n,g=f,c=1,n=s
नाम नाम pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
व्यापादयेत् व्यापादय् pos=v,p=3,n=s,l=vidhilin
जगत् जगन्त् pos=n,g=n,c=2,n=s