Original

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः ।ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ॥ २ ॥

Segmented

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः ऐरावत-प्रभृतिभिः ये स्म धर्म-परायणाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वशः सर्वशस् pos=i
ऐरावत ऐरावत pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p