Original

तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः ।अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥ १९ ॥

Segmented

तत्र अपरे ऽमन्त्रयन्त धर्म-आत्मानः भुजंगमाः अबुद्धिः एषा युष्माकम् ब्रह्महत्या न शोभना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपरे अपर pos=n,g=m,c=1,n=p
ऽमन्त्रयन्त मन्त्रय् pos=v,p=3,n=p,l=lan
धर्म धर्म pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
भुजंगमाः भुजंगम pos=n,g=m,c=1,n=p
अबुद्धिः अबुद्धि pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
युष्माकम् त्वद् pos=n,g=,c=6,n=p
ब्रह्महत्या ब्रह्महत्या pos=n,g=f,c=1,n=s
pos=i
शोभना शोभन pos=a,g=f,c=1,n=s