Original

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः ।तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ॥ १८ ॥

Segmented

ये च अन्ये सर्प-सत्त्र-ज्ञाः भविष्यन्ति अस्य ऋत्विजः तान् च सर्वान् दशिष्यामः कृतम् एवम् भविष्यति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सर्प सर्प pos=n,comp=y
सत्त्र सत्त्र pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
अस्य इदम् pos=n,g=m,c=6,n=s
ऋत्विजः ऋत्विज् pos=n,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
दशिष्यामः दंश् pos=v,p=1,n=p,l=lrt
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt