Original

तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति ।तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ॥ १७ ॥

Segmented

तम् गत्वा दशताम् कश्चिद् भुजगः स मरिष्यति तस्मिन् हते यज्ञ-करे क्रतुः स न भविष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
दशताम् दंश् pos=va,g=m,c=6,n=p,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भुजगः भुजग pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मरिष्यति मृ pos=v,p=3,n=s,l=lrt
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
करे कर pos=n,g=m,c=7,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt