Original

अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति ।सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥ १६ ॥

Segmented

अथवा य उपाध्यायः क्रतौ तस्मिन् भविष्यति सर्प-सत्त्र-विधान-ज्ञः राज-कार्य-हिते रतः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
यद् pos=n,g=m,c=1,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
क्रतौ क्रतु pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सर्प सर्प pos=n,comp=y
सत्त्र सत्त्र pos=n,comp=y
विधान विधान pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
कार्य कार्य pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part