Original

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् ।हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥ १५ ॥

Segmented

दर्शयन्तो बहून् दोषान् प्रेत्य च इह च दारुणान् हेतुभिः कारणैः च एव यथा यज्ञो भवेन् न सः

Analysis

Word Lemma Parse
दर्शयन्तो दर्शय् pos=va,g=m,c=1,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
दारुणान् दारुण pos=a,g=m,c=2,n=p
हेतुभिः हेतु pos=n,g=m,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
यथा यथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
pos=i
सः तद् pos=n,g=m,c=1,n=s