Original

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् ।तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ॥ १३ ॥

Segmented

स नः प्रक्ष्यति सर्वेषु कार्येषु अर्थ-विनिश्चयम् तत्र बुद्धिम् प्रवक्ष्यामो यथा यज्ञो निवर्तते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
प्रक्ष्यति प्रच्छ् pos=v,p=3,n=s,l=lrt
सर्वेषु सर्व pos=n,g=n,c=7,n=p
कार्येषु कार्य pos=n,g=n,c=7,n=p
अर्थ अर्थ pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
प्रवक्ष्यामो प्रवच् pos=v,p=1,n=p,l=lrt
यथा यथा pos=i
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat