Original

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः ।मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ॥ १२ ॥

Segmented

अपरे तु अब्रुवन् नागाः तत्र पण्डित-मानिनः मन्त्रिणो ऽस्य वयम् सर्वे भविष्यामः सु संमताः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
नागाः नाग pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पण्डित पण्डित pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भविष्यामः भू pos=v,p=1,n=p,l=lrt
सु सु pos=i
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part