Original

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः ।जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥ ११ ॥

Segmented

एके तत्र अब्रुवन् नागा वयम् भूत्वा द्विजर्षभाः जनमेजयम् तम् भिक्षामो यज्ञः ते न भवेद् इति

Analysis

Word Lemma Parse
एके एक pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
नागा नाग pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
भूत्वा भू pos=vi
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p
जनमेजयम् जनमेजय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
भिक्षामो भिक्ष् pos=v,p=1,n=p,l=lat
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i