Original

सूत उवाच ।तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः ।समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ॥ १० ॥

Segmented

सूत उवाच तथा इति उक्त्वा तु ते सर्वे काद्रवेयाः समागताः समयम् चक्रिरे तत्र मन्त्र-बुद्धि-विशारदाः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
काद्रवेयाः काद्रवेय pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
समयम् समय pos=n,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
मन्त्र मन्त्र pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p