Original

सूत उवाच ।मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः ।वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥ १ ॥

Segmented

सूत उवाच मातुः सकाशात् तम् शापम् श्रुत्वा पन्नग-सत्तमः वासुकिः चिन्तयामास शापो ऽयम् न भवेत् कथम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातुः मातृ pos=n,g=f,c=6,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पन्नग पन्नग pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
शापो शाप pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i