Original

अभ्यसूयन्ति सततं परस्परममित्रवत् ।ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥ ९ ॥

Segmented

अभ्यसूयन्ति सततम् परस्परम् अमित्र-वत् ततो ऽहम् तप आतिष्ठे न एतान् पश्येयम् इति उत

Analysis

Word Lemma Parse
अभ्यसूयन्ति अभ्यसूय् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
वत् वत् pos=i
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तप तपस् pos=n,g=n,c=2,n=s
आतिष्ठे आस्था pos=v,p=1,n=s,l=lat
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
उत उत pos=i