Original

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः ।किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥ ६ ॥

Segmented

तम् अब्रवीत् सत्य-धृति तप्यमानम् पितामहः किम् इदम् कुरुषे शेष प्रजानाम् स्वस्ति वै कुरु

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सत्य सत्य pos=a,comp=y
धृति धृति pos=n,g=m,c=2,n=s
तप्यमानम् तप् pos=va,g=m,c=2,n=s,f=part
पितामहः पितामह pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
शेष शेष pos=n,g=m,c=8,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वै वै pos=i
कुरु कृ pos=v,p=2,n=s,l=lot