Original

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च ।एकान्तशीली नियतः सततं विजितेन्द्रियः ॥ ४ ॥

Segmented

तेषु तेषु च पुण्येषु तीर्थेषु आयतनेषु च एकान्त-शीली नियतः सततम् विजित-इन्द्रियः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
pos=i
पुण्येषु पुण्य pos=a,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
आयतनेषु आयतन pos=n,g=n,c=7,n=p
pos=i
एकान्त एकान्त pos=n,comp=y
शीली शीलिन् pos=a,g=m,c=1,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s