Original

गन्धमादनमासाद्य बदर्यां च तपोरतः ।गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥ ३ ॥

Segmented

गन्धमादनम् आसाद्य बदर्याम् च तपः-रतः गोकर्णे पुष्कर-अरण्ये तथा हिमवतः तटे

Analysis

Word Lemma Parse
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
बदर्याम् बदरी pos=n,g=f,c=7,n=s
pos=i
तपः तपस् pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
गोकर्णे गोकर्ण pos=n,g=m,c=7,n=s
पुष्कर पुष्कर pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
तटे तट pos=n,g=n,c=7,n=s