Original

सूत उवाच ।अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् ।धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥ २४ ॥

Segmented

सूत उवाच अधो भूमेः वसति एवम् नागो ऽनन्तः प्रतापवान् धारयन् वसुधाम् एकः शासनाद् ब्रह्मणो विभुः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधो अधस् pos=i
भूमेः भूमि pos=n,g=f,c=5,n=s
वसति वस् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
नागो नाग pos=n,g=m,c=1,n=s
ऽनन्तः अनन्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
शासनाद् शासन pos=n,g=n,c=5,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
विभुः विभु pos=a,g=m,c=1,n=s