Original

ब्रह्मोवाच ।शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः ।अनन्तभोगः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा ॥ २३ ॥

Segmented

ब्रह्मा उवाच शेषो ऽसि नाग-उत्तम धर्म-देवः महीम् इमाम् धारयसे यद् एकः अनन्त-भोगः परिगृह्य सर्वाम् यथा अहम् एवम् बलभिद् यथा वा

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शेषो शेष pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
नाग नाग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
देवः देव pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
धारयसे धारय् pos=v,p=2,n=s,l=lat
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
अनन्त अनन्त pos=a,comp=y
भोगः भोग pos=n,g=m,c=1,n=s
परिगृह्य परिग्रह् pos=vi
सर्वाम् सर्व pos=n,g=f,c=2,n=s
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
बलभिद् बलभिद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
वा वा pos=i