Original

सूत उवाच ।तथेति कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः ।बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः ॥ २२ ॥

Segmented

सूत उवाच तथा इति कृत्वा विवरम् प्रविश्य स प्रभुः भुवो भुजग-वर-अग्रजः स्थितः बिभर्ति देवीम् शिरसा महीम् इमाम् समुद्र-नेमिम् परिगृह्य सर्वतः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
कृत्वा कृ pos=vi
विवरम् विवर pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
तद् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
भुवो भू pos=n,g=f,c=6,n=s
भुजग भुजग pos=n,comp=y
वर वर pos=a,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
बिभर्ति भृ pos=v,p=3,n=s,l=lat
देवीम् देवी pos=n,g=f,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
समुद्र समुद्र pos=n,comp=y
नेमिम् नेमि pos=n,g=f,c=2,n=s
परिगृह्य परिग्रह् pos=vi
सर्वतः सर्वतस् pos=i