Original

शेष उवाच ।यथाह देवो वरदः प्रजापतिर्महीपतिर्भूतपतिर्जगत्पतिः ।तथा महीं धारयितास्मि निश्चलां प्रयच्छ तां मे शिरसि प्रजापते ॥ २० ॥

Segmented

शेष उवाच यथा आह देवो वर-दः प्रजापतिः महीपतिः भूतपतिः जगत्पतिः तथा महीम् धारयितास्मि निश्चलाम् प्रयच्छ ताम् मे शिरसि प्रजापते

Analysis

Word Lemma Parse
शेष शेष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
आह अह् pos=v,p=3,n=s,l=lit
देवो देव pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
जगत्पतिः जगत्पति pos=n,g=m,c=1,n=s
तथा तथा pos=i
महीम् मही pos=n,g=f,c=2,n=s
धारयितास्मि धारय् pos=v,p=1,n=s,l=lrt
निश्चलाम् निश्चल pos=a,g=f,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
ताम् तद् pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
प्रजापते प्रजापति pos=n,g=m,c=8,n=s