Original

सूत उवाच ।तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः ।तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥ २ ॥

Segmented

सूत उवाच तेषाम् तु भगवाञ् शेषः त्यक्त्वा कद्रूम् महा-यशाः तपो विपुलम् आतस्थे वायुभक्षो यत-व्रतः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शेषः शेष pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
कद्रूम् कद्रु pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तपो तपस् pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
आतस्थे आस्था pos=v,p=3,n=s,l=lit
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s