Original

इमां महीं शैलवनोपपन्नां ससागरां साकरपत्तनां च ।त्वं शेष सम्यक्चलितां यथावत्संगृह्य तिष्ठस्व यथाचला स्यात् ॥ १९ ॥

Segmented

इमाम् महीम् शैल-वन-उपपन्नाम् स सागराम् स आकर-पत्तनाम् च त्वम् शेष सम्यक् चलिताम् यथावत् संगृह्य तिष्ठस्व यथा अचला स्यात्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
शैल शैल pos=n,comp=y
वन वन pos=n,comp=y
उपपन्नाम् उपपद् pos=va,g=f,c=2,n=s,f=part
pos=i
सागराम् सागर pos=n,g=f,c=2,n=s
pos=i
आकर आकर pos=n,comp=y
पत्तनाम् पत्तन pos=n,g=f,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शेष शेष pos=n,g=m,c=8,n=s
सम्यक् सम्यक् pos=i
चलिताम् चल् pos=va,g=f,c=2,n=s,f=part
यथावत् यथावत् pos=i
संगृह्य संग्रह् pos=vi
तिष्ठस्व स्था pos=v,p=2,n=s,l=lot
यथा यथा pos=i
अचला अचल pos=a,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin