Original

ब्रह्मोवाच ।प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च ।त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥ १८ ॥

Segmented

ब्रह्मा उवाच प्रीतो अस्मि अनेन ते शेष दमेन प्रशमेन च त्वया तु इदम् वचः कार्यम् मद्-नियोगात् प्रजा-हितम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अनेन इदम् pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
शेष शेष pos=n,g=m,c=8,n=s
दमेन दम pos=n,g=m,c=3,n=s
प्रशमेन प्रशम pos=n,g=m,c=3,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
प्रजा प्रजा pos=n,comp=y
हितम् हित pos=a,g=n,c=1,n=s