Original

दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम ।अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥ १६ ॥

Segmented

दिष्ट्या च बुद्धिः धर्मे ते निविष्टा पन्नग-उत्तम अतो भूयस् च ते बुद्धिः धर्मे भवतु सुस्थिरा

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
निविष्टा निविश् pos=va,g=f,c=1,n=s,f=part
पन्नग पन्नग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
अतो अतस् pos=i
भूयस् भूयस् pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
भवतु भू pos=v,p=3,n=s,l=lot
सुस्थिरा सुस्थिर pos=a,g=f,c=1,n=s