Original

वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् ।दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ॥ १५ ॥

Segmented

वृणीष्व च वरम् मत्तः शेष यत् ते ऽभिकाङ्क्षितम् दित्सामि हि वरम् ते ऽद्य प्रीतिः मे परमा त्वयि

Analysis

Word Lemma Parse
वृणीष्व वृ pos=v,p=2,n=s,l=lot
pos=i
वरम् वर pos=n,g=m,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
शेष शेष pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽभिकाङ्क्षितम् अभिकाङ्क्ष् pos=va,g=n,c=1,n=s,f=part
दित्सामि दित्स् pos=v,p=1,n=s,l=lat
हि हि pos=i
वरम् वर pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s