Original

कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम ।भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥ १४ ॥

Segmented

कृतो ऽत्र परिहारः च पूर्वम् एव भुजंगम भ्रातॄणाम् तव सर्वेषाम् न शोकम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
परिहारः परिहार pos=n,g=m,c=1,n=s
pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
भुजंगम भुजंगम pos=n,g=m,c=8,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
शोकम् शोक pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat