Original

ब्रह्मोवाच ।जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् ।मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् ॥ १३ ॥

Segmented

ब्रह्मा उवाच जानामि शेष सर्वेषाम् भ्रातॄणाम् ते विचेष्टितम् मातुः च अपि अपराधतः वै भ्रातॄणाम् ते महद् भयम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
शेष शेष pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
अपराधतः अपराध pos=n,g=m,c=5,n=s
वै वै pos=i
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s