Original

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् ।कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः ॥ १२ ॥

Segmented

सो ऽहम् तपः समास्थाय मोक्ष्यामि इदम् कलेवरम् कथम् मे प्रेत्यभावे ऽपि न तैः स्यात् सह संगमः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
मोक्ष्यामि मुच् pos=v,p=1,n=s,l=lrt
इदम् इदम् pos=n,g=n,c=2,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
मे मद् pos=n,g=,c=6,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
pos=i
तैः तद् pos=n,g=m,c=3,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
संगमः संगम pos=n,g=m,c=1,n=s