Original

तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः ।वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥ ११ ॥

Segmented

तम् च द्विषन्ति ते ऽत्यर्थम् स च अपि सु महा-बलः वर-प्रदानात् स पितुः कश्यपस्य महात्मनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
द्विषन्ति द्विष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽत्यर्थम् अत्यर्थम् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
प्रदानात् प्रदान pos=n,g=n,c=5,n=s
तद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s