Original

न मर्षयन्ति सततं विनतां ससुतां च ते ।अस्माकं चापरो भ्राता वैनतेयः पितामह ॥ १० ॥

Segmented

न मर्षयन्ति सततम् विनताम् स सुताम् च ते अस्माकम् च अपरः भ्राता वैनतेयः पितामह

Analysis

Word Lemma Parse
pos=i
मर्षयन्ति मर्षय् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
विनताम् विनता pos=n,g=f,c=2,n=s
pos=i
सुताम् सुत pos=n,g=f,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वैनतेयः वैनतेय pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s