Original

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् ।त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ॥ ९ ॥

Segmented

यत्र इमम् तु सहस्राक्ष निक्षिपेयम् अहम् स्वयम् त्वम् आदाय ततस् तूर्णम् हरेथाः त्रिदश-ईश्वर

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=8,n=s
निक्षिपेयम् निक्षिप् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आदाय आदा pos=vi
ततस् ततस् pos=i
तूर्णम् तूर्ण pos=a,g=n,c=2,n=s
हरेथाः हृ pos=v,p=2,n=s,l=vidhilin
त्रिदश त्रिदश pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s