Original

गरुड उवाच ।किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया ।न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ॥ ८ ॥

Segmented

गरुड उवाच किंचित् कारणम् उद्दिश्य सोमो ऽयम् नीयते मया न दास्यामि समादातुम् सोमम् कस्मैचिद् अपि अहम्

Analysis

Word Lemma Parse
गरुड गरुड pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
सोमो सोम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नीयते नी pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
समादातुम् समादा pos=vi
सोमम् सोम pos=n,g=m,c=2,n=s
कस्मैचिद् कश्चित् pos=n,g=m,c=4,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s