Original

सूत उवाच ।इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः ।आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ॥ ६ ॥

Segmented

सूत उवाच इति उक्त-वचनम् वीरम् किरीटी श्रीमताम् वरः आह शौनक देव-इन्द्रः सर्व-भूत-हितः प्रभुः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वचनम् वचन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
श्रीमताम् श्रीमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
शौनक शौनक pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s