Original

सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् ।वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥ ५ ॥

Segmented

सर्वान् संपिण्डितान् वा अपि लोकान् स स्थाणु-जङ्गमान् वहेयम् अपरिश्रान्तो विद्धि इदम् मे महद् बलम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
संपिण्डितान् संपिण्डय् pos=va,g=m,c=2,n=p,f=part
वा वा pos=i
अपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
स्थाणु स्थाणु pos=a,comp=y
जङ्गमान् जङ्गम pos=a,g=m,c=2,n=p
वहेयम् वह् pos=v,p=1,n=s,l=vidhilin
अपरिश्रान्तो अपरिश्रान्त pos=a,g=m,c=1,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s