Original

सपर्वतवनामुर्वीं ससागरवनामिमाम् ।पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ॥ ४ ॥

Segmented

स पर्वत-वनाम् उर्वीम् स सागर-वनाम् इमाम् पक्षनाड्या एकया शक्र त्वाम् च एव अत्र अवलम्बिनम्

Analysis

Word Lemma Parse
pos=i
पर्वत पर्वत pos=n,comp=y
वनाम् वन pos=n,g=f,c=2,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
pos=i
सागर सागर pos=n,comp=y
वनाम् वन pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पक्षनाड्या पक्षनाडी pos=n,g=f,c=3,n=s
एकया एक pos=n,g=f,c=3,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
अत्र अत्र pos=i
अवलम्बिनम् अवलम्बिन् pos=a,g=m,c=2,n=s