Original

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया ।न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥ ३ ॥

Segmented

सखा इति कृत्वा तु सखे पृष्टो वक्ष्यामि अहम् त्वया न हि आत्म-स्तव-संयुक्तम् वक्तव्यम् अनिमित्ततः

Analysis

Word Lemma Parse
सखा सखि pos=n,g=,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
तु तु pos=i
सखे सख pos=n,g=m,c=7,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
हि हि pos=i
आत्म आत्मन् pos=n,comp=y
स्तव स्तव pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अनिमित्ततः अनिमित्ततस् pos=i