Original

इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजजनमुख्यसंसदि ।असंशयं त्रिदिवमियात्स पुण्यभाङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥ २२ ॥

Segmented

इमाम् कथाम् यः शृणुयान् नरः सदा पठेत वा द्विज-जन-मुख्य-संसदि असंशयम् त्रिदिवम् इयात् स पुण्य-भाज् महात्मनः पतग-पत्युः प्रकीर्तनात्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
शृणुयान् श्रु pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
सदा सदा pos=i
पठेत पठ् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
द्विज द्विज pos=n,comp=y
जन जन pos=n,comp=y
मुख्य मुख्य pos=a,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पतग पतग pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
प्रकीर्तनात् प्रकीर्तन pos=n,g=n,c=5,n=s