Original

ततः सुपर्णः परमप्रहृष्टवान्विहृत्य मात्रा सह तत्र कानने ।भुजंगभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत् ॥ २१ ॥

Segmented

ततः सुपर्णः परम-प्रहृष्टः विहृत्य मात्रा सह तत्र कानने भुजङ्ग-भक्षः परम-अर्चितः खगैः अहीन-कीर्तिः विनताम् अनन्दयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
विहृत्य विहृ pos=vi
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
तत्र तत्र pos=i
कानने कानन pos=n,g=n,c=7,n=s
भुजङ्ग भुजंग pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
खगैः खग pos=n,g=m,c=3,n=p
अहीन अहीन pos=a,comp=y
कीर्तिः कीर्ति pos=n,g=m,c=1,n=s
विनताम् विनता pos=n,g=f,c=2,n=s
अनन्दयत् नन्दय् pos=v,p=3,n=s,l=lan